2-piece एल्युमिनियम कैनस ताजा, रंग एवं पूर्ण वाणिज्यिक बंधरता के अन्दर भोजन को पकड़ने के लिए डिजाइन किया जाता है जो उपभोग से पहले तापीय प्रसंस्करण के लिए आवश्यक है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . 2-piece cans इत्यस्य उपयोगः तत्क्षणिकं भोजनं पेयं च समायोजयितुं भवति यत् उपभोगात् पूर्वं तापप्रक्रियायै आवश्यकं नास्ति ।
हम खाली कैन,फोटोक्रोमिक कैन,थरमोक्रोमिक कैन,एटसी.फिनिश शामिल सफेद,चमक,मैटट,फ्लोरोसेंट,एटसी.और प्रदान कर सकते हैं, और Priting विकल्पों को हम प्रदान कर सकते हैं उच्च संकल्प मुद्रण, चर मुद्रण एवं डिजिटल मुद्रण शामिल किया जा सकता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
1. बीयर-भण्डारणार्थं एल्युमिनियम-कैनस् सुरक्षिताः सन्ति वा ?
आम्, एल्युमिनियम-कैनस्-मध्ये एकः लेपः भवति यत् बीयरेन सह रासायनिक-प्रतिक्रियाः निवारयति, येन ते भण्डारणार्थं सुरक्षिताः भवन्ति ।
2. एल्युमिनियम-कनस्-इत्यनेन बीयर-शीत-पेय-योः कृते कथं सीलीकरणं भवति ?
एल्युमिनियमस्य डिब्बाः उच्चदाबस्य अधः सीलबद्धाः भवन्ति येन लीक् करणं न भवति तथा च कार्बनीकरणं निर्वाह्यते।
3. कार्बोनेटेड् पेयपदार्थानां कृते एल्युमिनियमः किमर्थं प्राधान्यं ददाति ?
एल्युमिनियम-कण्टकाः कठिन-मुद्रां प्रददति, गैस-पलायनं निवारयन्ति, कार्बोनेशनं च निर्वाहयितुं साहाय्यं कुर्वन्ति ।
4. एल्युमिनियम-कैन्स् वा काचस्य शीशकेषु वा बीयरः ताजतरः तिष्ठति वा ?
एल्युमिनियम-कण्टकाः सामान्यतया लघु-वायु-अवरोधस्य क्षमतायाः कारणात् बीयर-ताजतां धारयन्ति ।
5. पेयस्य कृते एल्युमिनियम-कैन्स्-प्रयोगस्य पर्यावरणीय-प्रभावाः काः सन्ति ?
एल्युमिनियम-कण्टकाः अत्यन्तं पुनःप्रयोज्यम्, परन्तु तेषां उत्पादनं ऊर्जा-प्रधानम् अस्ति; ते सामान्यतया प्लास्टिकस्य शीशकानाम् अपेक्षया अधिकं पर्यावरण-सौहृदं भवन्ति ।