दृश्य: 6548 लेखक: साइट सम्पादक समय प्रकाशन समय: 2025-01-09 मूल: क्षेत्र
एशियाई एल्युमिनियम पेय डाकन-उद्योगः २०२४ तमे वर्षे ५.२७१ अर्ब-डॉलर-रूप्यकाणां आकारं प्राप्स्यति इति अपेक्षा अस्ति, यत्र वार्षिकवृद्धि-दरः २.७६% अस्ति एल्युमिनियमस्य डिब्बाः लोकप्रियाः सन्ति यतोहि तेषां सुविधायाः पर्यावरणस्य च मैत्रीः परन्तु प्लास्टिकस्य अस्तरणं, तीक्ष्णं किनारं च जोखिमं भवति । जापानं दक्षिणपूर्व एशिया च बृहत् विपणयः सन्ति, भारतस्य महती क्षमता च अस्ति ।
एशियाई एल्यूमीनियम पेय के बाजार का अवलोकन कैन उद्योग उद्योग
बेडजिस् परामर्शस्य अनुसारं एशियाई एल्युमिनियम पेयम् उद्योगस्य आकारः २०२४ तमे वर्षे उद्योगस्य विपण्यस्य आकारं ५.
एल्युमिनियम-पेयस्य डिब्स्-इत्यस्य मूल्यं तेषां सुविधायाः, पोर्टेबिलिटी-करणस्य च कृते भवति । एल्युमिनियम-डब्बाः प्रकाशं आक्सीजनं च प्रभावीरूपेण अवरुद्धुं शक्नुवन्ति, एवं पेयस्य स्वादं ताजगीं च प्रभावितं कुर्वन्ति । तदतिरिक्तं, एल्युमिनियम-पेयस्य अन्यसामग्रीभ्यः द्रुततरं शीतलं भवति, अतः ग्राहकाः स्वस्य पेयस्य शीघ्रं आनन्दं लभन्ते ।
सहितं केचन सम्भाव्य-विषयाणि एल्युमिनियम-कैन- विपण्यां बाधां कर्तुं शक्नुवन्ति ।
एल्युमिनियम-कण्टक-निर्मातारः प्लास्टिकस्य कृश-स्तरेन सह डिब्बा-रेखां रेखांकयन्ति येन एल्युमिनियमः भोजने न प्रवाहितः भवति । परन्तु एल्युमिनियम-कैन्स्-मध्ये प्लास्टिक-अस्तरणं योजयितुं एकः दुष्प्रभावः अस्ति यत् उपभोक्तारः सुरक्षित-परिधितः परे विषाक्त-पदार्थैः संपर्कं प्राप्नुवन्ति तदतिरिक्तं यदा जनाः एल्युमिनियम-कण्ठं उद्घाटयन्ति तदा तेषां अन्तःभागाः तेषां तीक्ष्ण-धारस्य कारणेन चोटं जनयितुं शक्नुवन्ति, यत् अन्यप्रकारस्य खाद्य-पैकेज-सामग्रीणां नास्ति इति जोखिमः अस्ति एल्युमिनियम-कैन्स्-उद्घाटनात् चोटाः सिलानां, बाँझ-वस्त्रस्य, प्रतिजीवनानां च आवश्यकतां अनुभवितुं शक्नुवन्ति, एतत् जोखिमं बालकान् अपि च प्रौढान् प्रभावितं करोति ।
एल्युमिनियम-कैन्स्-मध्ये पेयस्य विक्रयणं, प्लास्टिकस्य परिहारः च एशिया-देशे एकः प्रवृत्तिः अस्ति, परन्तु एल्युमिनियम-कैब्स्-इत्येतत् तेषां खतराणां विना न भवति । एल्युमिनियम-कण्टकाः सम्यक् पर्यावरण-सौहृदाः न सन्ति, तथा च एल्युमिनियमस्य उत्पादनेन बहु विद्युत्-उपभोगः भवति तथा च ग्रीनहाउस-वायुनां किञ्चित् रासायनिक-उत्सर्जनं भवति
के लिए बाजार चालक एल्युमिनियम पेय के डिब्बाओं
अन्तिमेषु वर्षेषु एक-उपयोगस्य प्लास्टिक-उत्पादानाम्, विशेषतः प्लास्टिक-बोतलानां च विरुद्धं नकारात्मक-प्रचारस्य, उपभोक्तृ-प्रतिक्रियायाः च तरङ्गः अभवत् डम्पस्य उपरि प्रसरन्ति, पारिस्थितिकीतन्त्रं प्रतिकूलरूपेण प्रभावितं कुर्वन्तः शीशीनां चित्राणि उपभोक्तारः असहजं कुर्वन्ति । यतो हि एल्युमिनियम-कैन्स्-मध्ये स्पर्धा-उत्पादानाम् अपेक्षया पुनःप्रयोग-दराः अधिक-पुनरावृत्ति-सामग्री च भवति, अतः ते क्रमेण सर्वोत्तम-विकल्परूपेण मान्यतां प्राप्नुवन्ति
अधिकाधिक एशियाई देशाः कम्पनयः च व्यावहारिककार्यैः सह पर्यावरणसंरक्षणस्य विषये स्वचिन्ताम् दर्शयन्ति। उदाहरणार्थं, भारते, Hindalco Industries Ltd., Boor Beverage Packaging (India) तथा Can-Pack भारतस्य संयुक्तरूपेण भारतस्य प्रथमानि एल्युमिनियमपेयानि स्थापितानि सन्ति, ये एल्युमिनियम पेयम् एसोसिएशन कैन एसोसिएशन आफ् इण्डिया-'abci' इति नामाङ्कनं कर्तुं शक्नुवन्ति वियतनामे, पेयस्य कम्पनी Winking Seal Bia Co. अतः एशियायां प्लास्टिक-उत्पादानाम् खतराणां विषये जागरूकता वर्धमानः महत्त्वपूर्णः चालकः अस्ति ।
एल्युमिनियम पेय पदार्थ के बाजार अवसर
जापानं दक्षिणपूर्व एशिया च द्वौ प्रदेशौ स्तः यत्र एल्युमिनियम-कण्टेः विपण्यस्य बृहत्तमः भागः अस्ति । जापानदेशेन उन्नतपर्यावरणजागरूकता, पर्यावरणसंरक्षणस्य महत्त्वं भवति, तथा च एल्युमिनियम-डब्बस्य पुनःप्रयोगस्य दरः विश्वस्य अग्रणीः अस्ति परन्तु वृद्धजनसङ्ख्यायाः दबावस्य, जापानदेशे एल्युमिनियम-डब्बस्य उपयोगव्ययस्य च कारणेन अधःप्रवाहस्य मागः न्यूनीकृतः अस्ति अतः, अन्तिमेषु वर्षेषु, जापानदेशे एल्युमिनियम-कैब्स्-विक्रयणस्य परिमाणं अधोगति-प्रवृत्तौ आसीत्, तथा च केषाञ्चन उद्यमानाम् एल्युमिनियम-कैन्स् (यथा शो-डेङ्कको) उत्पादनं न्यूनीकर्तुं भवति, यस्य परिणामेण विपण्य-भागस्य न्यूनता अभवत् ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . तद्विपरीतम् दक्षिणपूर्व एशियायाः क्षेत्रं बहुराष्ट्रीयनिगमैः निवेशस्य वर्धमानस्य कारणेन विपण्यभागं प्राप्नोति। आर्थिकविकासस्य जनसंख्यायाः च विकासेन सह अयं प्रदेशः अग्रिमः वृद्धि-विपण्यः भविष्यति इति अपेक्षा अस्ति, यत् विपण्यं प्रति अवसरान् प्रस्तुतं करोति । द्वितीयं, भारतस्य सम्प्रति लघुविपण्यभागः अस्ति, परन्तु एक-उपयोगस्य प्लास्टिक-प्रतिबन्धस्य उद्भवः एल्युमिनियम-कैब्स्-कृते नीति-समर्थनम् अभवत्, येन तेषां कम्पनीनां कृते ये कम्पनयः भारतीय-विपण्ये प्रवेशं कर्तुम् इच्छन्ति, ते अधिक-योग्य-दिशि गन्तुं बाध्यन्ते |. अतः भारते भविष्यस्य एल्युमिनियमस्य विपणनं कर्तुं शक्यते इति बहु सम्भावना वर्तते।